Shivmahimna Stotra
पुष्पदन्त उवाच — श्री शिवमहिम्न स्तोत्र (1–43) — हिन्दी अर्थ सहित, Labh, पूजन‑विधि
1) परिचय
शिवमहिम्न स्तोत्र—गन्धर्व पुष्पदन्त कृत—शिव‑तत्त्व की अप्रमेय महिमा का काव्य‑स्तुति‑रूप है। कथा‑प्रसंग में उद्यान‑अपमान के प्रायश्चित्त हेतु पुष्पदन्त यह स्तोत्र गाते हैं और महादेव की अनुकम्पा से क्षमा पाते हैं।
क्षेत्र/मुद्रणानुसार शब्द/पद में सूक्ष्म भिन्नता सम्भव—भक्ति‑भाव मूल है।
2) श्री शिवमहिम्न स्तोत्र (1–43) — देवनागरी पाठ और हिन्दी अर्थ
(प्रत्येक श्लोक के नीचे सरल हिन्दी अर्थ दिया है ताकि आरम्भिक साधक भी समझते हुए पाठ कर सकें।)
स्तोत्रेणालङ्क्यां वा कथय जडसः स्तुतिरियम्।
कुर्वन्त्येव त्वेवं धरणिधरणी प्रेक्षिणो जनाः
यत्नाद्व्यक्तां वाचं जनननिवहाः स्तोत्रमिदम्॥ 1॥
अतद्व्यावृत्त्या यं चकितमभिधत्ते श्रुतिरपि।
स कस्य स्तोतव्यः कतिविधगुणः कस्य विषयः
पदे त्वर्वाचीने पतति न मनः कस्य न वचः॥ 2॥
तव ब्रह्मन् किं वा सुरगुरोरपि विस्मयपदम्।
मम त्वेतां वाणीं गुणकथनपुण्येन भवतः
पुनामीत्यर्थेऽस्मिन् पुरमथन बुद्धिर्व्यवसिता॥ 3॥
त्रयीवस्तु व्यस्तं तिसृषु गुणभिन्नासु तनुषु।
अभव्यानामस्मिन् वरद रमणीयामरमणीं
विहन्तुं व्याक्रोशीं विदधत इहैके जडधियः॥ 4॥
किमाधारो धाता सृजति किमुपादानमिति च।
अतर्क्यैश्वर्ये त्वय्यनवसरदुस्थो हतधियः
कुतर्कोऽयं कांश्चित् मुखरयति मोहाय जगतः॥ 5॥
अधिष्ठाता सर्वं तदपि सततं रक्षसि विभो।
अनीशो वा कुर्याद् भुवनजनने कः परिकरो
यतो मन्दास्त्वां प्रति नतिमृते संशय इमे॥ 6॥
प्रभिन्नैः पन्थानैरुपगमविधिं बहुविधम्।
रुचीनां वैचित्र्यादृजुकुटिलनानापथजुषां
नृणामेको गम्यस्त्वमसि पयसामर्णव इव॥ 7॥
कपालं चेतीयत्तव वरद तन्त्रोपकरणम्।
न हि स्वात्मारामं विषयमृगतृष्णा भ्रमयति
सुरास्तां तामृद्धिं दधति भवद्भूप्रणिहिताम्॥ 8॥
परो ध्रौव्याध्रौव्ये जगति गदति व्यस्तविषये।
समस्तेऽप्येतस्मिन् पुरमथन तैर्विस्मित इव
स्तुवन् जिह्रेमि त्वां न खलु ननु धृष्टा मुखरता॥ 9॥
परिच्छेतुं यातावनलमनलस्कन्धवपुषः।
ततो भक्तिश्रद्धाभरगुरुगृणद्भ्यां गिरिश यत्
स्वयं तस्थे ताभ्यां तव किमनुवृत्तिर्न फलति॥ 10॥
दशास्यो यद्बाहूनभृत रणकण्डूपरवशान्।
शिरःपद्मश्रेणीरचितचरणाम्भोरुहबलेः
स्थिरायास्त्वद्भक्तेस्त्रिपुरहर विस्फूर्जितमिदम्॥ 11॥
कैलासेऽपि त्वदधिवसतौ विक्रमयतः।
अलभ्या पातालेऽप्यलसचलिताङ्गुष्ठशिरसि
प्रतिष्ठा त्वय्यासीदिति ध्रुवममुय्यपि खलः॥ 12॥
अधश्चक्रे बाणः परिजनविधेयत्रिभुवनः।
न तच्चित्रं तस्मिन् वरिवसितरि त्वच्चरणयोः
न कस्याप्युन्नत्यै भवति शिरसस्त्वय्यवनतिः॥ 13॥
विधेयस्यासीद् यस्त्रिनयन विषं संहृतवतः।
स कल्माषः कण्ठे तव न कुरुते न श्रियमहो
विकारोऽपि श्लाघ्यो भुवनभयभङ्गव्यसनिनः॥ 14॥
निवर्तन्ते नित्यं जगति जयिनो यस्य विशिखाः।
स पश्यन्नीश त्वामितरसुरसाधारणमभूत्
स्मरः स्मर्तव्यात्मा न हि वशिषु पथ्यः परिभवः॥ 15॥
पदं विष्णोर्भ्राम्यद्भुजपरिघरुग्णग्रहगणम्।
मुहुर्द्यौर्दौस्थ्यं यात्यनिभृतजटाताडिततटा
जगद्रक्षायै त्वं नटसि ननु वामैव विभुता॥ 16॥
प्रवाहो वारां यः पृषतलघुदृष्टः शिरसि ते।
जगद्द्वीपाकारं जलधिवलयं तेन कृतमिति
अनेनैवोन्नेयं धृतमहिम दिव्यं तव वपुः॥ 17॥
रथाङ्गे चन्द्रार्कौ रथचरणपाणिः शर इति।
दिधक्षोस्ते कोऽयं त्रिपुरतृणमाडम्बरविधिः
विधेयैः क्रीडन्त्यो न खलु परतन्त्राः प्रभुधियः॥ 18॥
यदेकोने तस्मिन्निजमुदहरन्नेत्रकमलम्।
गतो भक्त्युद्रेकः परिणतिमसौ चक्रवपुषः
त्रयाणां रक्षायै त्रिपुरहर जागर्ति जगताम्॥ 19॥
क्व कर्म प्रध्वस्तं फलति पुरुषाराधनमृते।
अतस्त्वां सम्प्रेक्ष्य क्रतुषु फलदानप्रतिभुवं
श्रुतौ श्रद्धां बध्वा दृढपरिकरः कर्मसु जनः॥ 20॥
ऋषीणामार्त्विज्यं शरणद सदस्याः सुरगणाः।
क्रतुभ्रंशस्त्वत्तः क्रतुफलविधानव्यसनिनः
ध्रुवं कर्तुः श्रद्धाविधुरमभिचाराय हि मखाः॥ 21॥
गतं रोहिद्भूतां रिरमयिषुमृष्यस्य वपुषा।
धनुष्पाणेर्यातं दिवमपि सपत्राकृतममुं
त्रसन्तं तेऽद्यापि त्यजति न मृगव्याधरभसः॥ 22॥
पुरः प्लुष्टं दृष्ट्वा पुरमथन पुष्पायुधमपि।
यदि स्त्रैणं देवी यमनिरतदेहार्धघटनात्
अवैति त्वामद्धा बत वरद मुग्धा युवतयः॥ 23॥
चिताभस्मालेपः स्रगपि नृकरोटीपरिकरः।
अमङ्गल्यं शीलं तव भवतु नामैवमखिलं
तथापि स्मर्तॄणां वरद परमं मङ्गलमसि॥ 24॥
प्रहृष्यद्रोमाणः प्रमदसलिलोत्संगतिदृशः।
यदालोक्याह्लादं ह्रद इव निमज्यामृतमये
दधत्यन्तस्तत्त्वं किमपि यमिनस्तत्किल भवान्॥ 25॥
त्वमापस्त्वं व्योम त्वमु धरणिरात्मा त्वमिति च।
परिच्छिन्नामेवं त्वयि परिणता बिभ्रति गिरं
न विद्मस्तत्तत्त्वं वयमिह तु यत्त्वं न भवसि॥ 26॥
अकाराद्यैर्वर्णैस्त्रिभिरभिदधत्तीर्णविकृतिः।
तुरीयं ते धाम ध्वनिभिरवरुन्धानमणुभिः
समस्तं व्यस्तं त्वां शरणद गृणात्योमिति पदम्॥ 27॥
तथा भीमेशानाविति यदभिधानाष्टकमिदम्।
अमुष्मिन् प्रत्येकं प्रविचरति देव श्रुतिरपि
प्रियायास्मै धाम्ने प्रणिहितनमस्योऽस्मि भवते॥ 28॥
नमः क्षोदिष्ठाय स्मरहर महिष्ठाय च नमः।
नमो वर्षिष्ठाय त्रिनयन यविष्ठाय च नमः
नमः सर्वस्मै ते तदिदमतिसर्वाय च नमः॥ 29॥
प्रबलतमसे तत्संहारे हराय नमो नमः।
जनसुखकृते सत्त्वोद्रिक्तौ मृडाय नमो नमः
प्रमहसि पदे निस्त्रैगुण्ये शिवाय नमो नमः॥ 30॥
क्व च तव गुणसीमोल्लङ्घिनी शश्वदृद्धिः।
इति चकितममन्दीकृत्य मां भक्तिराधात्
वरद चरणयोस्ते वाक्यपुष्पोपहारम्॥ 31॥
सुरतरुवरशाखा लेखनी पत्रमुर्वी।
लिखति यदि गृहीत्वा शारदा सर्वकालं
तदपि तव गुणानामीश पारं न याति॥ 32॥
ग्रथितगुणमहिम्नो निर्गुणस्येश्वरस्य।
सकलगणवरिष्ठः पुष्पदन्ताभिधानः
रुचिरमलघुवृत्तैः स्तोत्रमेतच्चकार॥ 33॥
पठति परमभक्त्या शुद्धचित्तः पुमान् यः।
स भवति शिवलोके रुद्रतुल्यस्तथात्र
प्रचुरतरधनायुः पुत्रवान् कीर्तिमांश्च॥ 34॥
अघोरान्नापरो मन्त्रः नास्ति तत्त्वं गुरोः परम्॥ 35॥
महिम्नस्तव पाठस्य कलां नार्हन्ति षोडशीम्॥ 36॥
शशिधरवरमौलेर्देवदेवस्य दासः।
स खलु निजमहिम्नो भ्रष्ट एवास्य रोषात्
स्तवनमिदमकार्षीद् दिव्यदिव्यं महिम्नः॥ 37॥
पठति यदि मनुष्यः प्राञ्जलिर्नान्यचेताः।
व्रजति शिवसमीपं किन्नरैः स्तूयमानः
स्तवनमिदममोघं पुष्पदन्तप्रणीतम्॥ 38॥
अनौपम्यं मनोहारि सर्वमीश्वरवर्णनम्।
इति श्रीपुष्पदन्तेन कृतं शिवमहिम्नः स्तोत्रं
सम्पूर्णमिदमित्येव प्रमाणं॥ 39॥
शुद्धचित्तः समाहितो भक्त्या सह।
तस्य कुलं पावनं भवति शिवप्रसादात्
दुःखानि नश्यन्ति, सिद्धयः स्वतः आगच्छन्ति॥ 40॥
भगवान्मायेशो जगदिह गुणातीतो भवसि।
अतः सर्वं त्वत्त्वं शिव शिव वचोभिर्निगदितं
किमन्यद्वक्तव्यं हर मम मनः शङ्कर तव॥ 41॥
पतिं नीलग्रीवं गिरिश शुभदं भवानीपतिम्।
भवद्भक्त्या नित्यं भवति सुखमिहामुत्र नः
प्रसीद प्रभो त्वं हर हर महादेव विभो॥ 42॥
सम्पूर्णम् — पठन्, शृण्वन्, ध्यायन् शिवस्य प्रसादम् लभते॥ 43॥
3) Labh (लाभ)
- शान्ति‑क्षमा‑समत्व: अहं‑शमन, क्षमा और समदृष्टि का विकास।
- अद्वैत‑बोध: विभिन्न मत/मार्गों में एक परम‑लक्ष्य का दर्शन (श्लोक 7, 27–30 भाव)।
- धैर्य‑वैराग्य: नीलकण्ठ‑भाव—नकारात्मकता का रूपान्तरण, संकट में आन्तरिक स्थैर्य।
- सदाचार: सत्य, सेवा, संयम, समय‑पालन; कर्तव्य में निस्वार्थता।
- अनुग्रह: विघ्न‑निवृत्ति, आयु‑आरोग्य‑कीर्ति, गृह‑शान्ति, सरल चित्त।
फल श्रद्धा, नियम और सत्कर्म पर आधारित हैं; अन्ध‑विश्वास नहीं, अभ्यास प्रमुख।
4) पाठ/पूजन‑विधि (सरल)
- संकल्प: स्नान के बाद शुद्ध स्थान पर आसन; दीप‑धूप, जल/पुष्प/बिल्व उपलब्धता अनुसार।
- ध्यान‑जप: ॐ नमः शिवाय 108; चाहें तो महामृत्युंजय 11/21 बार।
- स्तोत्र‑पाठ: ऊपर दिये 1–43 श्लोक क्रम से; समयाभाव में 1, 7, 24, 30, 32, 34, 35 चयन।
- आरती‑प्रसाद: “ओं जय शिव ओंकारा” या क्षेत्रीय आरती; फल/पंचामृत/जल नैवेद्य।
5) मंत्र/आरती
पञ्चाक्षरी
महामृत्युंजय
उर्वारुकमिव बन्धानान्मृत्योर्मुक्षीय माऽमृतात्॥
आरती (संक्षेप)
6) FAQ
Q1. क्या इसे दैनिक पढ़ सकते हैं?
हाँ—प्रातः/संध्या में एक बार; सोमवार/प्रदोष में विशेष।
Q2. केवल हिन्दी अर्थ पढ़ना ठीक?
देवनागरी पाठ मुख्य; पर अर्थ के साथ पढ़ने से ध्यान बढ़ता है—धीरे‑धीरे उच्चारण सीखें।
Q3. त्वरित लाभ हेतु कौन‑से श्लोक?
7 (समन्वय), 24 (मङ्गल‑भाव), 30 (निस्त्रैगुण्य), 32 (अनन्त‑महिमा), 35–36 (महिमा‑स्तुति), 34 (फलश्रुति)।
7) नोट्स
पाठ‑रूप: क्षेत्रानुसार पाठ‑क्रम/शब्दों में सूक्ष्म भेद मिलते हैं; यहाँ भक्त‑प्रचलित संस्करण प्रस्तुत है।